Bhagavadgita !

Chapter 9

Rajavidya Rajaguhya Yoga - Slokas!

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

ōm
śrī bhagavadgīta
navamō'dhyāyaḥ
rājavidyā rājaguhyayōgamu.

śrī bhagavānuvāca:

idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē|
jñānaṁ vijñānasahitaṁ yat jñātvā mōkṣyasē'śubhāt||1||

rājavidyā rājaguhyaṁ pavitramidamuttamam|
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam||2||

aśraddhadhānāḥ puruṣā dharmasyāsya parantapa|
aprāpya māṁ nivartantē mr̥tyu saṁsāravartmani||3||

mayā tatamidaṁ sarvaṁ jagadavyaktamūrtinā|
matthsāni sarvabhūtāni na cāhaṁ tēṣvavasthitaḥ||4||

na ca matthsāni bhūtāni paśyamē yōgamaiśvaram|
bhūtabhr̥nnaca bhūtasthō mamātmā bhūtabhāvanaḥ||5||

yathā''kāśasthitō nityaṁ vāyussarvatragō mahān|
tathā sarvāṇi bhūtāni matthsānītyupadhāraya ||6||

sarva bhūtāni kauntēya prakr̥tiṁ yānti māmikām|
kalpakṣayē punastāni kalpādau visr̥jāmyaham||7||

prakr̥tiṁ svāmavaṣṭabhya visr̥jāmi punaḥ punaḥ|
bhūtagrāmamimaṁ kr̥tsnamavaśaṁ prakr̥tērvaśāt||8||

na ca māṁ tāni karmāṇi nibadhnanti dhanaṁjaya|
udāsīnavadāsīnaṁ asaktaṁ tēṣu karmasu||9||

mayā'dhyakṣēṇa prakr̥tiḥ sūyatē sa carācaram|
hētunānēna kauntēya jagadviparivartatē||10||

avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam|
paraṁ bhāvamajānantō mama bhūtamahēśvaram||11||

mōghaśā mōghakarmāṇō mōghajñānā vicētasaḥ|
rākṣasī māsurīṁ caiva prakr̥tiṁ mōhinīṁ śritāḥ||12||

mahātmanastu māṁ pārtha daivīṁ prakr̥timāśritaḥ|
bhajantyananyamanasō jñātvā bhūtādimavyayam||13||

satataṁ kīrtayantō māṁ yatantaśca dr̥ḍhavratāḥ |
namasyantaśca māṁ bhaktyā nityayuktā upāsatē||14||

jñānayajñēna cāpyanyē yajantō māmupāsatē|
ēkatvēna pr̥thaktvēna bahudhā viśvatō mukham||15||

ahaṁ kratuḥ ahaṁ yajñaḥ svadhāhamahamauṣadham|
mantrō'hamahamēvājyaṁ ahamagnirahaṁ hutam||16||

pitā'hamasya jagatō mātā dhātā pitāmahaḥ |
vēdyaṁ pavitramōṁkāra r̥ksāmayajurēvaca ||17||

gatirbhartā prabhussākṣī nivāsaśśaraṇaṁ suhr̥t|
prabhavaḥ praḷayaḥ sthānaṁ nidhānaṁ bījamavyayam||18||

tapāmyahamahaṁ varṣaṁ nigr̥hṇāmyutsr̥jāmi ca|
amr̥taṁ caiva mr̥tyuśca sadasaccāhamarjuna||19||

traividyā māṁ sōmapāḥ pūtapāpā
yajñairviṣṭā svargatiṁ prārthayantē|
tē puṇyamāsādya surēndralōka
maśnanti divyāndivi dēvabhōgān||20||

tē taṁ bhuktvā svargalōkaṁ viśālaṁ
kṣīṇē puṇyē martyalōkaṁ viśanti|
ēvaṁ trayīdharmaṁ anuprapannā
gatāgataṁ kāmakāmā labhantē||21||

anayāścintayantō māṁ ē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham||22||

yē'pyannyadēvatā bhaktā yajantē śraddhayānvitaḥ |
tē'pi māmēva kauntēya yajantyavidhipūrvakam||23||

ahaṁ hi sarva yajñānāṁ bhōktā ca prabhurēvaca |
na tu māmabhijānanti tattvēnātaścyavanti tē||24||

yānti dēvavratā dēvān pitrūn yānti pitr̥vratāḥ|
bhūtāni yānti bhūtējyā yānti madyājinō'pi mām||25||

patraṁ puṣpaṁ phalaṁ tōyaṁ yōmē bhaktyā prayacchati|
tadahaṁ bhaktyupahr̥taṁ aśnāmi prayatātmanaḥ||26||

yatkarōsi yadaśnāsi yajjuhōṣi dadāsi yat|
yattapasyasi kauntēya tatkuruṣva madarpaṇam||27||

śubhāśubhaphalai rēvaṁ mōkṣyasē karmabaṁdhanaiḥ|
sannyāsayōgayuktātmā vimuktō māmupaiṣyasi||28||

samō'haṁ sarvabhūtēṣu na mē dvēṣyō'sti na priyaḥ|
yē bhajanti tu māṁ bhaktyā mayi tē tēṣu cāpyaham||29||

apicētsu durācārō bhajatē māmananyabhāk|
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ||30||

kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati|
kauntēya pratijānīha namē bhaktaḥ praṇaśyati||31||

māṁ hi pārtha vyapāsritya yē'pi syuḥ pāpayōnayaḥ|
striyō vaiśyāstathā śūdrāḥ tē'pi yānti parāṁgatim||32||

kiṁ punarbrahmaṇāḥ puṇyā bhaktā rājarṣayastadā|
anityaṁ asukhaṁ lōkamimaṁ prāpya bhajasvamām||33||

manmanābhava madbhaktō madyājīmāṁ namaskuru|
māmēvaiṣyasi yuktvaivaṁ ātmānaṁ matparāyaṇaḥ||34||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē rājavidyā rājaguhyayōgōnāma
navamō'dhyāyaḥ
ōṁ tat sat